Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.40

āmiha āsitechi, — kahiha sanātane

āmāra tare eka-sthāna yena kare vṛndāvane"

SYNONYMS

āmihaI also; āsitechiam coming; kahiha sanātane — inform Sanātana Gosvāmī; āmāra tare — for Me; eka-sthāna — one place; yenaso; karehe may make; vṛndāvane — at Vṛndāvana.

TRANSLATION

"Inform Sanātana Gosvāmī that I am coming to Vṛndāvana for a second time and that he should therefore arrange a place for Me to stay."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness