Antya-līlāChapter 19: The Inconceivable Behavior of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 19.54

tabe svarūpa-rāma-rāya, kari' nānā upāya,

mahāprabhura kare āśvāsana

gāyena sańgama-gīta, prabhura phirāilā cita,

prabhura kichu sthira haila mana

SYNONYMS

tabe — thereafter; svarūpa-rāma-rāyaSvarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari' nānā upāya — devising many means; mahāprabhuraŚrī Caitanya Mahāprabhu; kare āśvāsana — pacify; gāyena — they sang; sańgama-gīta — meeting songs; prabhura — of Śrī Caitanya Mahāprabhu; phirāilā cita — transformed the heart; prabhura — of Śrī Caitanya Mahāprabhu; kichu — somewhat; sthira — peaceful; haila — became; mana — the mind.

TRANSLATION

Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness