Canto 6: Prescribed Duties for MankindChapter 18: Diti Vows to Kill King Indra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.18.1

śrī-śuka uvāca

pṛśnis tu patnī savituḥ

sāvitrīḿ vyāhṛtiḿ trayīm

agnihotraḿ paśuḿ somaḿ

cāturmāsyaḿ mahā-makhān

SYNONYMS

śrī-śukaḥ uvācaŚrī Śukadeva Gosvāmī said; pṛśniḥPṛśni; tu — then; patnī — wife; savituḥ — of Savitā; sāvitrīmSāvitrī; vyāhṛtim — Vyāhṛti; trayīmTrayī; agnihotram — Agnihotra; paśumPaśu; somamSoma; cāturmāsyamCāturmāsya; mahā-makhān — the five Mahāyajñas.

TRANSLATION

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters — Sāvitrī, Vyāhṛti and Trayī — and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness