Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.245-246

ihāń prabhu ekatra kari' saba bhakta-gaṇa

advaita-nityānandādi yata bhakta-jana

sabā ālińgana kari' kahena gosāñi

sabe ājñā deha' — āmi nīlācale yāi

SYNONYMS

ihāń — here (at Śāntipura); prabhuŚrī Caitanya Mahāprabhu; ekatra kari' — assembling in one place; saba bhakta-gaṇa — all the devotees; advaita-nityānanda-ādi — headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana — all the devotees; sabā ālińgana kari' — embracing every one of them; kahena gosāñiŚrī Caitanya Mahāprabhu said; sabe — all of you; ājñā deha' — just give Me permission; āmiI; nīlācaleto Nīlācala, Jagannātha Purī; yāi — may go.

TRANSLATION

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees — headed by Advaita Ācārya and Nityānanda Prabhu — embraced them all and asked their permission to return to Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness