Canto 11: General HistoryChapter 2: Mahārāja Nimi Meets the Nine Yogendras

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.2.15

priyavrato nāma suto

manoḥ svāyambhuvasya yaḥ

tasyāgnīdhras tato nābhir

ṛṣabhas tat-sutaḥ smṛtaḥ

SYNONYMS

priyavrataḥMahārāja Priyavrata; nāma — by name; sutaḥ — the son; manoḥ svāyambhuvasya — of Svāyambhuva Manu; yaḥ — who; tasya — his; āgnīdhraḥ — (son was) Āgnīdhra; tataḥ — from him (Āgnīdhra); nābhiḥ — King Nābhi; ṛṣabhaḥ — Lord Ṛṣabhadeva; tat-sutaḥ — his son; smṛtaḥ — is so remembered.

TRANSLATION

Svāyambhuva Manu had a son named Mahārāja Priyavrata, and among Priyavrata's sons was Āgnīdhra. From Āgnīdhra was born Nābhi, whose son was known as Ṛṣabhadeva.

PURPORT

The genealogical background of the sons of Ṛṣabhadeva is given in this verse.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari