Canto 9: LiberationChapter 21: The Dynasty of Bharata;

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.21.27

yavīnaro dvimīḍhasya

kṛtimāḿs tat-sutaḥ smṛtaḥ

nāmnā satyadhṛtis tasya

dṛḍhanemiḥ supārśvakṛt

SYNONYMS

yavīnaraḥ — Yavīnara; dvimīḍhasya — the son of Dvimīḍha; kṛtimānKṛtimān; tat-sutaḥ — the son of Yavīnara; smṛtaḥ — is well known; nāmnā — by name; satyadhṛtiḥ — Satyadhṛti; tasya — of him (Satyadhṛti); dṛḍhanemiḥ — Dṛḍhanemi; supārśva-kṛt — the father of Supārśva.

TRANSLATION

The son of Dvimīḍha was Yavīnara, whose son was Kṛtimān. The son of Kṛtimān was well known as Satyadhṛti. From Satyadhṛti came a son named Dṛḍhanemi, who became the father of Supārśva.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness