Canto 9: LiberationChapter 21: The Dynasty of Bharata;

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.21.28-29

supārśvāt sumatis tasya

putraḥ sannatimāḿs tataḥ

kṛtī hiraṇyanābhād yo

yogaḿ prāpya jagau sma ṣaṭ

saḿhitāḥ prācyasāmnāḿ vai

nīpo hy udgrāyudhas tataḥ

tasya kṣemyaḥ suvīro 'tha

suvīrasya ripuñjayaḥ

SYNONYMS

supārśvāt — from Supārśva; sumatiḥa son named Sumati; tasya putraḥ — his son (Sumati's son); sannatimānSannatimān; tataḥ — from him; kṛtīa son named Kṛtī; hiraṇyanābhāt — from Lord Brahmā; yaḥhe who; yogam — mystic power; prāpya — getting; jagau — taught; smain the past; ṣaṭ — six; saḿhitāḥ — descriptions; prācyasāmnām — of the Prācyasāma verses of the Sāma Veda; vai — indeed; nīpaḥNīpa; hi — indeed; udgrāyudhaḥ — Udgrāyudha; tataḥ — from him; tasya — his; kṣemyaḥ — Kṣemya; suvīraḥ — Suvīra; atha — thereafter; suvīrasya — of Suvīra; ripuñjayaḥa son named Ripuñjaya.

TRANSLATION

From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saḿhitās of the Prācyasāma verses of the Sāma Veda. The son of Kṛtī was Nīpa; the son of Nīpa, Udgrāyudha; the son of Udgrāyudha, Kṣemya; the son of Kṣemya, Suvīra; and the son of Suvīra, Ripuñjaya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness