Antya-līlāChapter 1: Śrīla Rūpa Gosvāmī's Second Meeting With the Lord

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 1.67

kṛṣṇo 'nyo yadu-sambhūto

yaḥ pūrṇaḥ so 'sty ataḥ paraḥ

vṛndāvanaḿ parityajya

sa kvacin naiva gacchati

SYNONYMS

kṛṣṇaḥ — Lord Kṛṣṇa; anyaḥ — another (Lord Vāsudeva); yadu-sambhūtaḥ — born in the Yadu dynasty; yaḥ — who; pūrṇaḥ — the full Supreme Personality of Godhead, Kṛṣṇa; saḥHe; asti — is; ataḥ — than Him (Vāsudeva); paraḥ — different; vṛndāvanam — the place Vṛndāvana; parityajya — giving up; saḥHe; kvacit — at any time; na eva gacchati — does not go.

TRANSLATION

"'The Kṛṣṇa known as Yadu-kumāra is Vāsudeva Kṛṣṇa. He is different from the Kṛṣṇa who is the son of Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifests His pastimes in the cities of Mathurā and Dvārakā, but Kṛṣṇa the son of Nanda Mahārāja never at any time leaves Vṛndāvana.'"

PURPORT

This verse is included in the Laghu-bhāgavatāmṛta (1.5.461), by Śrīla Rūpa Gosvāmī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness