Antya-līlāChapter 10: Śrī Caitanya Mahāprabhu Accepts Prasādam from His Devotees

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 10.134

madhye madhye ācāryādi kare nimantraṇa

ghare bhāta rāndhe āra vividha vyañjana

SYNONYMS

madhye madhye — at intervals; ācārya-ādiAdvaita Ācārya and others; kare nimantraṇa — invite; ghare — at home; bhāta — rice; rāndhe — cook; āra — and; vividha vyañjana — varieties of vegetables.

TRANSLATION

From time to time, Advaita Ācārya and others would invite Śrī Caitanya Mahāprabhu for home-cooked rice and varieties of vegetables.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness