Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.89

ethā tapana-miśra-putra raghunātha-bhaṭṭācārya

prabhure dekhite calilā chāḍi' sarva kārya

SYNONYMS

ethā — on the other hand; tapana-miśra-putra — the son of Tapana Miśra; raghunātha-bhaṭṭācāryaRaghunātha Bhaṭṭa; prabhureŚrī Caitanya Mahāprabhu; dekhiteto meet; calilā — proceeded; chāḍi' — giving up; sarva kārya — all duties.

TRANSLATION

During this time, Raghunātha Bhaṭṭācārya, the son of Tapana Miśra, gave up all his duties and left home, intending to meet Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness