Antya-līlāChapter 2: The Chastisement of Junior Haridāsa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 2.84

puruṣottame prabhu-pāśe bhagavān ācārya

parama vaiṣṇava teńho supaṇḍita ārya

SYNONYMS

puruṣottame — at Jagannātha Purī; prabhu-pāśein the association of Śrī Caitanya Mahāprabhu; bhagavān ācāryaBhagavān Ācārya; parama vaiṣṇavapure devotee; teńhohe; su-paṇḍita — very learned scholar; ārya — gentleman.

TRANSLATION

At Jagannātha Purī, in the association of Śrī Caitanya Mahāprabhu, lived Bhagavān Ācārya, who was certainly a gentleman, a learned scholar and a great devotee.

PURPORT

For a description of Bhagavān Ācārya, one may refer to Ādi-līlā, Tenth Chapter, verse 136.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness