Antya-līlāChapter 8: Rāmacandra Purī Criticizes the Lord

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 8.90-91

paṇḍita-gosāñi, bhagavān-ācārya, sārvabhauma

nimantraṇera dine yadi kare nimantraṇa

tāń-sabāra icchāya prabhu karena bhojana

tāhāń prabhura svātantrya nāi, yaiche tāńra mana

SYNONYMS

paṇḍita-gosāñiGadādhara Paṇḍita; bhagavān-ācāryaBhagavān Ācārya; sārvabhaumaSārvabhauma Bhaṭṭācārya; nimantraṇera dine — on the day on which Lord Caitanya was invited by others; yadi — if; kare nimantraṇa — they would invite; tāń-sabāra — of all of them; icchāya — by the desire; prabhuŚrī Caitanya Mahāprabhu; karena bhojana — would accept His meal; tāhāńin that case; prabhura — of Lord Caitanya; svātantrya nāi — there was no independence; yaicheas; tāńra — of them; mana — the mind.

TRANSLATION

Even on a day when Śrī Caitanya Mahāprabhu was invited to dine by others, if Gadādhara Paṇḍita, Bhagavān Ācārya or Sārvabhauma Bhaṭṭācārya invited Him, Śrī Caitanya Mahāprabhu had no independence. He would accept their invitations as they desired.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness