Canto 6: Prescribed Duties for MankindChapter 10: The Battle Between the Demigods and Vṛtrāsura

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.10.17-18

rudrair vasubhir ādityair

aśvibhyāḿ pitṛ-vahnibhiḥ

marudbhir ṛbhubhiḥ sādhyair

viśvedevair marut-patim

dṛṣṭvā vajra-dharaḿ śakraḿ

rocamānaḿ svayā śriyā

nāmṛṣyann asurā rājan

mṛdhe vṛtra-puraḥsarāḥ

SYNONYMS

rudraiḥ — by the Rudras; vasubhiḥ — by the Vasus; ādityaiḥ — by the Ādityas; aśvibhyām — by the Aśvinī-kumāras; pitṛ — by the Pitās; vahnibhiḥ — and the Vahnis; marudbhiḥ — by the Maruts; ṛbhubhiḥ — by the Ṛbhus; sādhyaiḥ — by the Sādhyas; viśve-devaiḥ — by the Viśvadevas; marut-patimIndra, the heavenly King; dṛṣṭvā — seeing; vajra-dharam — bearing the thunderbolt; śakram — another name of Indra; rocamānam — shining; svayā — by his own; śriyā — opulence; na — not; amṛṣyan — tolerated; asurāḥ — all the demons; rājanO King; mṛdhein the fight; vṛtra-puraḥsarāḥ — headed by Vṛtrāsura.

TRANSLATION

O King, when all the asuras came onto the battlefield, headed by Vṛtrāsura, they saw King Indra carrying the thunderbolt and surrounded by the Rudras, Vasus, Ādityas, Aśvinī-kumāras, Pitās, Vahnis, Maruts, Ṛbhus, Sādhyas and Viśvadevas. Surrounded by his company, Indra shone so brightly that his effulgence was intolerable to the demons.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness