Canto 9: LiberationChapter 4: Ambarīṣa Mahārāja Offended by Durvāsā Muni

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.4.71

brahmaḿs tad gaccha bhadraḿ te

nābhāga-tanayaḿ nṛpam

kṣamāpaya mahā-bhāgaḿ

tataḥ śāntir bhaviṣyati

SYNONYMS

brahmanO brāhmaṇa; tat — therefore; gaccha — you go; bhadram — all auspiciousness; te — unto you; nābhāga-tanayamto the son of Mahārāja Nābhāga; nṛpam — the King (Ambarīṣa); kṣamāpaya — just try to pacify him; mahā-bhāgama great personality, a pure devotee; tataḥ — thereafter; śāntiḥ — peace; bhaviṣyati — there will be.

TRANSLATION

O best of the brāhmaṇas, you should therefore go immediately to King Ambarīṣa, the son of Mahārāja Nābhāga. I wish you all good fortune. If you can satisfy Mahārāja Ambarīṣa, then there will be peace for you.

PURPORT

In this regard, Madhva Muni quotes from the Garuḍa Purāṇa:

brahmādi-bhakti-koṭy-aḿśād

aḿśo naivāmbarīṣake

naivanyasya cakrasyāpi

tathāpi harir īśvaraḥ

tātkālikopaceyatvāt

teṣāḿ yaśasa ādirāṭ

brahmādayaś ca tat-kīrtiḿ

vyañjayām āsur uttamām

mohanāya ca daityānāḿ

brahmāde nindanāya ca

anyārthaḿ ca svayaḿ viṣṇur

brahmādyāś ca nirāśiṣaḥ

mānuṣeṣūttamātvāc ca

teṣāḿ bhaktyādibhir guṇaiḥ

brahmāder viṣṇv-adhīnatva-

jñāpanāya ca kevalam

durvāsāś ca svayaḿ rudras

tathāpy anyāyām uktavān

tasyāpy anugrahārthāya

darpa-nāśārtham eva ca

The lesson to be derived from this narration concerning Mahārāja Ambarīṣa and Durvāsā Muni is that all the demigods, including Lord Brahmā and Lord Śiva, are under the control of Lord Viṣṇu. Therefore, when a Vaiṣṇava is offended, the offender is punished by Viṣṇu, the Supreme Lord. No one can protect such a person, even Lord Brahmā or Lord Śiva.

Thus end the Bhaktivedanta purports of the Ninth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled "Ambarīṣa Mahārāja Offended by Durvāsā Muni."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness